लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम् (13 सर्ग)

रघुवंश महाकाव्यम् (13 सर्ग)

जनार्दन शास्त्री पाण्डेय

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

दशमः सर्गः


पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनद्धेः शरदामयुतं ययौ ॥१॥

न चोपलेभे पूर्वेषामुणनिर्मोक्षसाधनम्।
सुताभिधानं स ज्योतिः सद्य:शोकतमोपहम् ॥२॥

अतिष्ठत् १प्रत्ययापेक्षसंततिः स चिरं नृपः।
प्राङ् मन्थादनभिव्यक्त-रत्नोत्पत्तिरिवार्णवः॥३॥

ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाक्षिणः।
आरेभिरे जितात्मनः पुत्रीयामिष्टिमृत्विजः॥४॥

तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम्।
अभिजग्मुर्निदाघार्ता-श्छायावृक्षमिवाध्वगाः ॥५॥

ते च प्रापुरुदन्वन्तं बुबुधे२ चादिपूरुषः।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥६॥

भोगिभोगासनासीनं ददृशुस्तं दिवौकसः।
तत्फणामण्डलोदर्चि-र्मणिद्योतित-विग्रहम्॥७॥

श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥८॥

प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम्।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥९॥

प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम्।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥१०॥
---------------------------
१. प्रत्ययः कारणम्। द्र० के० ३।१८, बौद्धग्रन्थाश्च।
२. हरिप्रबोधतिथिः। स च कात्तिकशुक्ला ११ पूर्णिमा वा। प्रबोधपर्व च ११-१२-तिथिसन्धौ पूणिमारात्रौ वेति पौराणिकाः। मेघदूते शापान्ताय प्रबोधपर्व एवोद्दिष्टम्, न तु तिथिः। ततश्चाषाढस्य प्रथमतिथित्वं हरिशयनतिथित्वरूपम्। तच्च प्रबोधपर्वानुरुध्य निर्णतव्यम्। स्थितं च प्रथमशब्दस्य प्रवरतापरत्वम् द्र.-र. १०।६७। प्रसिद्धं च शयनतिथौ मेघदर्शनविधानं वाराहपुराणे।

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book